पूर्ववाक्योपकारित्वेनेति । देवे पीयूषाकृति तत्त्वान्तरं तिग्मं धाम चकास्तीति च यदगाधतया तर्कितमिति किलशब्दकटाक्षितमभिधानम् । तत्र किं संबन्धमित्याकाङ्क्षाविपूरकं तत्रास्तीत्यादि वाक्यम् । तथा हि—‘य एष आदित्यपथं व्याप्य पुरुषो दीप्यते’ इत्याद्युपनिषदर्थनिवेशनमभिप्रायपूर्वकमाभासते । एतेनान्येऽपि वाक्यप्रकाश्यप्रकाराः परिगृहीता बोद्धव्याः । पूर्वं वाक्येऽन्तर्भावितद्वित्वमवसेयमिति ॥