88
मरीचं पिप्पलीमूलं नागरं पिप्पली तथा ॥ ३० ॥
भल्लातकं यवानी च विडङ्गं हस्तिपिप्पली ॥
हिङ्गु सौवर्चलं चैव बिडसैन्धवचव्यकम् ॥ ३१ ॥
सामुद्रं सयवक्षारं चित्रको वचया सह ॥
एतैरर्धपलैर्भागैर्घृतप्रस्थं विपाचयेत् ॥ ३२ ॥
दशमूलीरसे सिद्धं पयसा द्विगुणेन च ॥
मन्दाग्नीनां घृतं श्रेष्ठं ग्रहणीदोषनाशनम् ॥ ३३ ॥
विष्टम्भमामदौर्बल्यप्लीहानमपकर्षति ॥
कासं श्वासं क्षयं चापि दुर्नाम सभगंदरम् ॥ ३४ ॥
कफजान्हन्ति रोगांश्च वातजान्कृमिसंभवान् ॥
तान्सर्वान्नाशयत्याशु शुष्कं दार्वनलो यथा ॥ ३५ ॥
विश्वौषधस्य गर्भेण दशमूलजले शृतम् ॥
घृतं निहन्याच्छ्वयथुं ग्रहणीमामतामयम् ॥ ३६ ॥