518
अक्षमात्रं तु तच्चूर्णं सर्पिषा सह योजयेत् ॥
मासमात्रोपयोगेन मतिमाञ्जायते नरः ॥
मेधावी स्मृतिमांश्चैव वलीपलितवर्जितः ॥ १४ ॥
हस्तिकर्णरजः खादेत्प्रातरुत्थाय सर्पिषा ॥
यथेष्टाहारचारोऽपि सहस्रायुर्भवेन्नरः ॥ १५ ॥
मेधावी बलवान्कामी स्त्रीशतानि व्रजत्यसौ ॥
मधुना त्वश्ववेगः स्याद्बलिष्ठः स्त्रीसहस्रगः ॥ १६ ॥
अयं मन्त्रः प्रयोक्तव्यो भिषजा चाभिमन्त्रणे ॥
ओंं नमो विनायकाय अमृतं रक्ष रक्ष मम फलसिद्धिं
देहि देहि रुद्रवचनेन स्वाहा ॥ १७ ॥
पुनर्नवस्यार्धपलं नवस्य पिष्टं पिबेद्यः पयसाऽर्धमासम् ॥
मासद्वयं तत्त्रिगुणं समां वा जीर्णोऽपि भूयः स पुनर्नवः स्यात् ॥ १८ ॥
धात्रीचूर्णस्य कंसं स्वरसपरिगतं क्षौद्रसर्पिः समांशं
कृष्णामानीसिताष्टप्रसृतियुतमिदं स्थापितं भस्मराशौ ॥
वर्षान्ते तत्समश्नन्भवति विपलितो रूपवर्णप्रभावै-
र्निर्व्याधिर्बुद्धिमेधास्मृतिवचनबलस्थैर्यसत्त्वैरुपेतः ॥ १९ ॥
गुडूच्यपामार्गविडङ्गशङ्खिनीवचाभयाशुण्ठिशतावरीसमम् ॥
घृतेन लीढं प्रकरोति मानवं त्रिभिर्दिनैः श्लोकसहस्रधारिणम् ॥ २० ॥