519
ब्राह्मी वचा अश्वगन्धापिप्पल्यो मधुसंयुताः ॥
आसां प्रयोगात्सप्ताहात्किंनरैः सह गीयते ॥ २१ ॥
तीव्रेण कुष्ठेन परीतदेहो यः सोमराजीं नियमेन खादेत् ॥
संवत्सरं कृष्णतिलद्वितीयां स सोमराजीं वपुषाऽतिशेते ॥ २२ ॥
पञ्च भल्लातकांश्छित्वा साधयेद्विधिवज्जले ॥ २३ ॥
कषायं तु पिबेच्छीतं घृतेनाक्तोष्ठतालुकः ॥
पञ्चवृद्ध्या पिबेद्यावत्सप्ततिं ह्वासयेत्ततः ॥ २४ ॥
जीर्णेऽद्यादोदनं शीतं घृतक्षीरोपसंहितम् ॥
एतद्रसायनं मेध्यं वलीपलितनाशनम् ॥ २५ ॥
कुष्ठार्शःकृमिदोषघ्नं दुष्टशुक्रविशोधनम् ॥
भल्लातकक्वाथपाने मन्त्रोऽयं पठ्यते क्वचित् ॥ २६ ॥
वरुण त्वं हि देवानाममृतं परिकल्पसे ॥
आयुरारोग्यसिद्ध्यर्थमस्माकं वरदो भव ॥ २७ ॥