526
पञ्चत्रिंशन्मधुनो व्योषस्याष्टौ पलानि दश वह्नेः ॥
तद्द्विगुणा वाराही सप्तगुणा शर्करा दहनात् ॥ १६ ॥
मध्वर्धं घृतमेतत्परिमृज्य स्निग्धभाजने निहितम् ॥
अद्याद्यथाग्नि हन्तुं रोगानीकं क्षयं कासम् ॥ १७ ॥
अश्मर्युदरभगंदरकुष्ठवलीपलितपीनसं षाण्ढ्यम् ॥
नृसिंहसदृशविक्रममपत्यमभिवाञ्छितं लभते ॥ १८ ॥
बलवर्णस्वरकान्तिबुद्ध्युत्साहसत्त्वसंयुक्तम् ॥
उपयुज्य चूर्णमब्दं शुद्धतनुर्नारसिंहाख्यम् ॥ १९ ॥
वराहमूर्धवत्कन्दो वाराहीकन्दसंज्ञितः ॥
भिषजां तदलाभेन चर्मकारालुको मतः ॥ २० ॥
घृतं शतावरीगर्भं क्षीरे दशगुणे पचेत् ॥
शर्करापिप्पलीक्षौद्रयुक्तं तद्वृष्यमुच्यते ॥ २१ ॥
गोधूमात्तु पलशतं निष्क्वाथ्य सलिलाढके ॥
पादावशेषे पूते च द्रव्याणीमानि दापयेत् ॥ २२ ॥
गोधूममुञ्जातफलं माषा द्राक्षा परूषकम् ॥
काकोली क्षीरकाकोली जीवन्ती सशतावरी ॥ २३ ॥
अश्वगन्धा सखर्जूरा मधुकं त्र्यूषणं सिता ॥
भल्लातकं स्वयंगुप्ता समभागानि कारयेत् ॥ २४ ॥
घृतप्रस्थं पचेदेवं क्षीरं दत्त्वा चतुर्गुणम् ॥
मृद्वग्निनाऽथ सिद्धे च द्रव्याण्येतानि निक्षिपेत् ॥ २५ ॥
त्वगेले पिप्पली धान्यं कर्पूरं नागकेसरम् ॥
यथालाभं विनिक्षिप्य सिताक्षौद्रपलाष्टकम् ॥ २६ ॥
दत्त्वेक्षुदण्डेनाऽऽलोड्य विधिवद्विनियोजयेत् ॥
शाल्योदनेन भुञ्जीत पिबेन्मांसरसेन वा ॥ २७ ॥