388
क्षारसिन्धूत्थतैलैश्च गात्राभ्यङ्गं प्रयोजयेत् ॥ ९ ॥
कुष्ठं हरिद्रे सुरसं पटोलं निम्बाश्वगन्धे सुरदारुशिग्रू ॥
ससर्षपं तुम्बरुधान्यवन्यं चण्डां च चूर्णानि समानि कुर्यात् ॥ १० ॥
तैस्तक्रयुक्तैः प्रथमं शरीरं तैलाक्तमुद्वर्तयितुं यतेत् ॥
ततोऽस्य कण्डूपिटकाः सकोठाः कुष्ठानि शोफाश्च शमं व्रजन्ति ॥ ११ ॥
तैलोद्वर्तनयोगेन योज्य एलादिको गणः ॥ १२ ॥
शुष्कमूलकयूषेण कौलत्थेन रसेन वा ॥
भोजनं सर्वदा कार्यं लावतित्तिरिजेन वा ॥ १३ ॥
शीतलान्यन्नपानानि बुद्ध्वा दोषगतिं भिषक् ॥
उष्णानि वा यथादोषं शीतपित्ते प्रयोजयेत् ॥ १४ ॥

Adhikāra 53

वमनानन्तरं तत्र विरेकं मृदु कारयेत् ॥
सम्यग्वान्तविरिक्तस्य सुस्निग्धस्यानुवासनम् ॥
आस्थापनं चिरोद्भूते देयं दोषाद्यपेक्षया ॥ १ ॥
क्रियाशुद्धस्य शमनी अनुबन्धाद्यपेक्षया ॥
दोषसंसर्गजा कार्या भेषजाहारकल्पना ॥ २ ॥