395
मदनं मधुकं निम्बं वत्सकस्य फलानि च ॥
वमनं च विधातव्यं विसर्पे कफसंभवे ॥ १५ ॥
त्रिफलापद्मकोशीरसमङ्गाकरवीरजम् ॥
नलमूलमनन्ता च लेपः श्लेष्मविसर्पहा ॥ १६ ॥
आरग्वधस्य पत्राणि त्वचः श्लेष्मातकोद्भवाः ॥
शिरीषपुष्पं कामाची हिता लेपावचूर्णितैः ॥ १७ ॥
मुस्तारिष्टपटोलानां क्वाथः सर्वविसर्पनुत् ॥
धात्रीपटोलमुद्गानामथवा घृतसंयुतः ॥ १८ ॥
अमृतवृषपटोलं निम्बकल्कैरुपेतं त्रिफलखदिरसारं व्याधिघातं च तुल्यम् ॥
क्वथितमिदमशेषं गुग्गुलोर्भागयुक्तं जयति विषविसर्पं कुष्ठमष्टादशाख्यम् ॥ १९ ॥
अमृतवृषपटोलं मुस्तकं सप्तपर्णं खदिरमसितवेत्रं निम्बपत्रं हरिद्रे ॥
विविधविषविसर्पान्कुष्ठविस्फोटकण्डूरपनयति मसूरीं शीतपित्तं ज्वरं च ॥ २० ॥

Adhikāra 55

पटोलामृतभूनिम्बवासकारिष्टपर्पटैः ॥
खदिराब्दयुतैः क्वाथो विस्फोटार्तिज्वरापहः ॥ १ ॥