418
निम्बस्य तैलं प्रकृतिस्थमेव नस्यं विधेयं विधिना यथावत् ॥
मासेन तु क्षीरभुजो नरस्य जराग्रदूतं पलितं निहन्ति ॥ ९३ ॥
क्षीरात्समार्कवरसाद्द्वे प्रस्थे मधुकात्पले ॥
तैलस्य कुडवं पक्वं तन्नस्यं पलितापहम् ॥ ९४ ॥
कासीसरोचनातुत्थहरितालरसाञ्जनैः ॥
अम्लपिष्टैः प्रलेपोऽयं मुष्ककच्छ्वहिपूतयोः ॥ ९५ ॥
पटोलपत्रत्रिफलारसाञ्जनविपाचितम् ॥
पीतं घृतं नाशयति कृच्छ्रामप्यहिपूतनाम् ॥ ९६ ॥
रजनीमार्कवमूलं पिष्टं शीतेन वारिणा तुल्यम् ॥
हन्ति विसर्पं लेपाद्वराहदशनाह्वयं घोरम् ॥ ९७ ॥

Adhikāra 58

ओष्ठप्रकोपे वातोत्थे साल्वणेनोपनाहनम् ॥ १ ॥