437
तीव्रशूलातुरे कर्णे सशब्दे क्लेदवाहिनि ॥
बस्तमूत्रं क्षिपेत्कोष्णं सैन्धवेन समन्वितम् ॥ १२ ॥
वंशावलेखसंयुक्तं मूत्र वाऽऽजाविके भिषक् ॥
तैलं पचेत्तेन कर्णं पूरयेत्कर्णशूलिनः ॥ १३ ॥
धारयेत्पूरणं कर्णे कर्णमूलं विमर्दयन् ॥
रुजः स्यान्मार्दवं यावन्मात्राशतमवेदने ॥ १४ ॥
हिङ्गुतुम्बुरुशुण्ठीभिः साध्यं तैलं तु सार्षपम् ॥
कर्णशूले प्रणादे तु पूरणं हितमुच्यते ॥ १५ ॥
वालमूलकशुण्ठीनां क्षारो हिङ्गु सनागरम् ॥
शतपुष्पा वचा कुष्ठं दारुशिग्रुरसाञ्जनम् ॥ १६ ॥
सौवर्चलं यवक्षारः स्वर्जिकोद्भिदसैन्धवम् ॥
भूर्जग्रन्थिर्विडं मुस्तं मधुशुक्तं चतुर्गुणम् ॥ १७ ॥
मातुलुङ्गरसश्चैव कदल्या रस एव च ॥
तैलमेभिर्विपक्तव्यं कर्णशूलहरं परम् ॥ १८ ॥
बाधिर्यं कर्णनादश्च पूयास्रावश्च दारुणः ॥
पूरणादस्य तैलस्य कृमयः कर्णसंश्रिताः ॥ १९ ॥