449
अञ्जनं पूरणं क्वाथपानमामे न शस्यते ॥
यद्यक्षिरोगं मन्येत सरुजं व्यक्तलक्षणम् ॥
वेदनानिग्रहार्थं तु कुर्यादाश्चोतनं सदा ॥ ५ ॥
आश्चोतनं मारुतजे क्वाथो बिल्वादिभिर्हितः ॥
कोष्णः सैरण्डबृहतीतर्कारीमधुशिग्रुभिः ॥ ६ ॥
एरण्डपल्लवे मूले त्वचि चाऽऽजं पयः शृतम् ॥
कण्टकार्याश्च मूलेषु सुखोष्णं सेचनं हितम् ॥ ७ ॥