484
पिल्ली स्निग्धो वमेत्पूर्वं शिराव्यधस्रुतेऽसृजि ॥
शिलारसाञ्जनव्योषगोपित्तैश्चक्षुरञ्जयेत् ॥ २४० ॥
हरितालवचादारु सुरसारसपेषितम् ॥
अभयारसपिष्टं वा तगरं पिल्लनाशनम् ॥ २४१ ॥
भावितं बस्तमूत्रेण सस्नेहं देवदारु च ॥ २४२ ॥
काकमाचीफलैकेन घृतयुक्तेन बुद्धिमान् ॥
धूपयेत्पिल्लरोगार्तं पतन्ति कृमयोऽचिरात् ॥ २४३ ॥
रसाञ्जनं सर्जरसो जातीपुष्पं मनःशिला ॥
समुद्रफेनो लवणं गैरिकं मरिचानि च ॥ २४४ ॥
एतत्समांशं मधुना पिष्टं प्रक्लिन्नवर्त्मनि ॥
अञ्जनं क्लेदकण्डूघ्नं पक्ष्मणां च प्ररोहणम् ॥ २४५ ॥
ताम्रपात्रे गुहामूलं सिन्धूत्थमरिचान्वितम् ॥
आरनालेन संघृष्टमञ्जनं पिल्लनाशनम् ॥ २४६ ॥
हरिद्रे त्रिफला लोध्रं मधुकं रक्तचन्दनम् ॥
भृङ्गराजरसे पिष्ट्वा घर्षयेल्लोहभाजने ॥ २४७ ॥
तथा ताम्रे च सप्ताहं कृत्वा वर्तिं रजोऽथ वा ॥
पिच्चटी धूमदर्शी च तिमिरोपहतेक्षणः ॥
प्रातर्निश्यञ्जयेन्नित्यं सर्वनेत्रामयापहम् ॥ २४८ ॥