485
मञ्जिष्ठामधुकोत्पलोदधिकफत्वक्सेव्यगोरोचना-
मांसीचन्दनशङ्खपत्रगिरिमृत्तालीसपुष्पाञ्जनैः ॥
सर्वैरेव समांशमञ्जनमिदं शस्तं सदा चक्षुषः
कण्डूक्लेदमलाश्रुशोणितरुजापिल्लार्मशुक्रापहम् ॥ २४९ ॥
तुत्थकस्य पलं श्वेतमरिचानि च विंशतिः ॥
त्रिंशता काञ्जिकपलैः पिष्ट्वा ताम्रे निधापयेत् ॥ २५० ॥
पिल्लानपिल्लान्कुरुते बहुवर्षोत्थितानपि ॥
तत्सेकेनोपदेहाश्रुकण्डूशोथांश्च नाशयेत् ॥ २५१ ॥
करञ्जबीजं सुरसं सुमनःकोरकाणि च ॥ २५२ ॥
संक्षुद्य साधयेत्क्वाथं पूते तत्र रसक्रिया ॥
अञ्जनं पिल्लभैषज्यं पक्ष्मणां च प्ररोहणम् ॥ २५३ ॥
पुष्पकासीसचूर्णं वा सुरसारसभावितम् ॥
ताम्रे दशाहं तत्पिल्लपक्ष्मरोगजिदञ्जनात् ॥ २५४ ॥
याप्यः पक्ष्मोपरोधस्तु रोमोद्धरणलक्षणैः ॥
वर्त्मन्युपचितं लेख्यं स्राव्यमुत्क्लिष्टशोणितम् ॥ २५५ ॥
प्रवृद्धान्तर्मुखं रोम सहिष्णोरुद्धरेच्छनैः ॥
संदंशेनोद्धरेद्दृष्ट्यालक्ष्यरोमाणि बुद्धिमान् ॥
सूच्यग्रेणाग्निवर्णेन रोमकूपं विनिर्दहेत् ॥ २५६ ॥
प्रदेहाः शीतला नस्यं क्रिया पक्ष्मापरोधहृत् ॥ २५७ ॥
रक्षन्नक्षि दहेत्पक्ष्म तप्तहेमशलाकया ॥
पक्ष्मकोपे पुनर्नैवं कदाचिद्रोमसंभवः ॥ २५८ ॥