Adhikāra 62

वातिके शिरसो रोगे स्नेहस्वेदान्सनावनान् ॥
पानान्नमुपनाहांश्च कुर्याद्वातामयापहान् ॥ १ ॥
कुष्ठमेरण्डमूलं च लेपात्काञ्जिकपेषितम् ॥
शिरोर्तिं नाशयत्याशु पुष्पं वा मुचुकुन्दजम् ॥ २ ॥
पञ्चमूलीशृतं क्षीरं नस्यं दद्याच्छिरोगदे ॥ ३ ॥
आशिरो व्यायतं चर्म षोडशाङ्गुलमुच्छ्रितम् ॥
तेनाऽऽवेष्ट्य शिरोऽधस्तान्माषकल्केन लेपयेत् ॥
निश्चलस्योपविष्टस्य तैलैरुष्णैः प्रपूरयेत् ॥ ४ ॥
धारयेदारुजः शान्त्यै यामं यामार्धमेव च ॥
शिरोबस्तिर्जयत्येष शिरोरोगं मरुद्भवम् ॥ ५ ॥
हनुमन्याक्षिकर्णार्तिमर्दितं मूर्धकम्पनम् ॥
तैलेनाऽऽपूर्य मूर्धानं पञ्च मात्राशतानि च ॥ ६ ॥
487
तिष्ठेच्छ्लेष्मणि पित्तेऽष्टौ दश वाते शिरोगदी ॥
एष एव विधिः कार्यस्तथा कर्णाक्षिपूरणे ॥ ७ ॥
पित्तात्मके शिरोरोगे स्निग्धं सम्यग्विरेचयेत् ॥
मृद्वीकात्रिफलेक्षूणां रसैः क्षीरैर्घृतैरपि ॥ ८ ॥
शर्कराक्षीरसलिलैः शिरश्च प्रतिषेचयेत् ॥
सर्पिषः शतधौतस्य शिरसा धारणं हितम् ॥
निमज्जनं च शिरसः शीतले शस्यतेऽम्भसि ॥ ९ ॥
कुमुदोत्पलपद्मानां शीतानां चन्दनाम्बुभिः ॥
स्पर्शाः सुखाश्च पवनाः सेव्या दाहार्तिशान्तये ॥ १० ॥
चन्दनोशीरयष्ट्याह्वबलाव्याघ्रनखोत्पलैः ॥
क्षीरपिष्टैः प्रदेहः स्याच्छृतैर्वा परिषेचनम् ॥ ११ ॥
मृणालबिसशालूकचन्दनोत्पलकेसरैः ॥
स्निग्धशीतैः शिरो दिह्यात्तद्वदामलकोत्पलैः ॥ १२ ॥
यष्ट्याह्वचन्दनानन्ताक्षीरसिद्धं हितं घृतम् ॥
नावनं शर्कराद्राक्षामधुकैर्वाऽपि पित्तजे ॥ १३ ॥
488
रक्तजे पित्तवत्सर्वं भोजनालेपसेचनम् ॥
शीतोष्णयोश्च व्यत्यासो विशेषो रक्तमोक्षणम् ॥ १४ ॥
कफजे लङ्घनं स्वेदो रूक्षोष्णैः पाचनात्मकैः ॥
तीक्ष्णावपीडा धूमाश्च तीक्ष्णाश्च कबला हिताः ॥ १५ ॥
अच्छं च पाययेत्सर्पिः पुराणं स्वेदयेत्ततः ॥
मधूकसारेण शिरः स्विन्नं चास्य विरेचयेत् ॥ १६ ॥
पथ्याह्वशुण्ठीमधुकशताह्वोत्पलपाकलैः ॥
जलपिष्टैः शिरोलेपः सद्यः शूलनिवारणः ॥ १७ ॥
देवदारु नतं कुष्ठं नलदं विश्वभेषजम् ॥
लेपः काञ्जिकसंपिष्टस्तैलयुक्तः शिरोर्तिनुत् ॥ १८ ॥
संनिपातभवे कार्या दोषत्रयहरी क्रिया ॥
सर्पिष्पानं विशेषेण पुराणं वा दिशन्ति हि ॥ १९ ॥
त्रिकटुकपुष्करबीजकरञ्जरास्नातुरङ्गगन्धानाम् ॥
क्वाथः शिरोर्तिजालं नासापीतो निवारयति ॥ २० ॥
नागरकल्कविमिश्रं क्षीरं नस्येन योजितं पुंसाम् ॥
नानादोषोद्भूतां शिरोरुजं हन्ति तीव्रतराम् ॥ २१ ॥
489
शताह्वैरण्डमूलोग्रावक्रव्याघ्रीफलैः शृतम् ॥
तैलं नस्यं मरुच्छ्लेष्मतिमिरोर्ध्वगदापहम् ॥ २२ ॥
जीवकर्षभकौ द्राक्षासितायष्टीद्वयोत्पलैः ॥
तैलं नस्यं पयःपक्वं वातपित्तशिरोगदे ॥ २३ ॥
जीवकर्षभकौ द्राक्षा मधूकं मधुकं बला ॥
नीलोत्पलं चन्दनं च विदारी शर्करा तथा ॥ २४ ॥
तैलप्रस्थं पचेदेभिः शनैः पयसि षड्गुणे ॥
जाङ्गलस्य तु मांसस्य तुलार्धस्य रसेन तु ॥ २५ ॥
सिद्धमेतद्भवेन्नस्यं तैलमर्धावभेदके ॥
बाधिर्यं कर्णशूलं च तिमिरं गलशुण्डिकाम् ॥ २६ ॥
वातिकं पैत्तिकं चैव शिरोरोगं नियच्छति ॥
दन्तशूलं शिरःशूलमर्दितं चापकर्षति ॥ २७ ॥
एरण्डमूलं तगरं शताह्वा जीवन्तिरास्ना लवणोत्तमं च ॥
भृङ्गं विडङ्गं मधुयष्टिका च विश्वौषधं कृष्णतिलस्य तैलम् ॥ २८ ॥
आजं पयस्तैलविमिश्रितं च चतुर्गुणे भृङ्गरसे विपक्वम् ॥
षड्बिन्दवो नासिकया च शीघ्रं सर्वान्निहन्युः शिरसो विकारान् ॥ २९ ॥
च्युतांश्च केशांश्चलितांश्च दन्तान्दुर्बद्धमूलांश्च दृढी करोति ॥
सुपर्णदृष्टिप्रतिमं च चक्षुर्बाह्वोर्बलं चाभ्यधिकं ददाति ॥ ३० ॥
क्षयजे क्षयमासाद्य कर्तव्यो बृंहणो विधिः ॥
पाने नस्ये च सर्पिः स्याद्वातघ्नमधुरैः शृतम् ॥ ३१ ॥
कृमिजे व्योषनक्ताह्व(ङ्क)शिग्रुबीजैश्च नावनम् ॥ ३२ ॥
490
अजामूत्रयुतं नस्यं कृमिजे कृमिजित्परम् ॥
नावनं सगुडं विश्वं पिप्पली वा ससैन्धवा ॥
भुजस्तम्भादिरोगेषु सर्वेषूर्ध्वगदेषु च ॥ ३३ ॥
सूर्यावर्ते विधातव्यं नस्यकर्मादिभेषजम् ॥
पाययेत्सगुडं सर्पिर्घृतपूरांश्च भक्षयेत् ॥ ३४ ॥
सूर्यावर्ते शिरावेधो नावनं क्षीरसर्पिषा ॥ ३५ ॥
हितः क्षीरघृताभ्यासस्ताभ्यां चैव विरेचनम् ॥
क्षीरपिष्टैस्तिलैः स्वेदो जीवनीयैश्च शस्यते ॥ ३६ ॥
सशर्करं कुङ्कुममाज्यभृष्टं नस्यं विधेयं पवनासृगुत्थे ॥
भ्रूशङ्खकर्णाक्षिशिरोर्धशूले दिनाभिवृद्धिप्रभवे च रोगे ॥ ३७ ॥
शिरीषमूलकफलैरवपीडं च योजयेत् ॥
अवपीडो हितो वा स्याद्वचापिप्पलिभिः कृतः ॥ ३८ ॥
491
जाङ्गलानि च मांसानि कारयेदुपनाहनम् ॥
तेनास्य शाम्यते व्याधिः सूर्यावर्तः सुदारुणः ॥ ३९ ॥
महौषधं सस्वरसं वचापिप्पलिभिः कृतम् ॥
अवपीडं प्रदातव्यं सूर्यावर्तनिषूदनम् ॥
एष एव विधिः कृत्स्नः कार्यश्चार्धावभेदके ॥ ४० ॥
सारिवोत्पलकुष्ठानि मधुकं चाम्लपेषितम् ॥
सर्पिस्तैलयुतो लेपः सूर्यावर्तार्धभेदयोः ॥ ४१ ॥
एष एव प्रयोक्तव्यः शिरोरोगे कफात्मके ॥ ४२ ॥
पिबेत्सशर्करं क्षीरं नीरं वा नालिकेरजम् ॥
सुशीतं वाऽपि पानीयं सर्पिर्वा नस्ततस्त(नासया त)योः ॥ ४३ ॥
अनन्तवाते कर्तव्यः सूर्यावर्तहितो विधिः ॥
शिरावेधश्च कर्तव्योऽनन्तवातप्रशान्तये ॥ ४४ ॥
आहारश्च विधातव्यो वातपित्तविनाशनः ॥
मधुमस्तकसंयावहविष्पूरैश्च यः क्रमः ॥ ४५ ॥
492
सूर्यावर्ते हितं यच्च शङ्खके स्वेदवर्जितम् ॥
क्षीरसर्पिः प्रशंसन्ति नस्ये पाने च शङ्खके ॥ ४६ ॥
शतावरीं कृष्णतिलान्मधुकं नीलमुत्पलम् ॥
दूर्वां पुनर्नवां चापि लेपं साध्ववचारयेत् ॥ ४७ ॥
शीततोयावसेकांश्च क्षीरसेकांश्च शीतलान् ॥
कल्कैश्च क्षीरिवृक्षाणां शङ्खकस्य प्रलेपनम् ॥ ४८ ॥
क्रौञ्चकादम्बहंसानां शरार्याः कच्छपस्य च ॥
रसैः संबृंहितस्याथ तस्य शङ्खस्य संधिजाः ॥
ऊर्ध्वं तिस्रः शिराः प्राज्ञो भिन्द्यादेव न ताडयेत् ॥ ४९ ॥
यष्टीमधुबलारास्नादशमूलाम्बुसाधितम् ॥
मधुरैश्च घृतं सिद्धमूर्ध्वजत्रुगदापहम् ॥ ५० ॥
दशमूलबलारास्नामधुकैस्त्रिफलैः सह ॥
मयूरं पक्षपित्तान्त्रशकृत्पादास्यवर्जितम् ॥ ५१ ॥
जले पक्त्वा घृतप्रस्थं तस्मिन्क्षीरसमं पचेत् ॥
मधुरैः कार्षिकैः कल्कैः शिरोरोगार्दितापहम् ॥ ५२ ॥
कर्णनासाक्षिजिह्वास्यगलरोगविनाशनम् ॥
मयूराद्यमिदं ख्यातमूर्ध्वजत्रुगदापहम् ॥ ५३ ॥
493
प्रपौण्डरीकमधुकपिप्पलीचन्दनोत्पलैः ॥ ५४ ॥
सिद्धं धात्रीरसे तैलं नस्येनाभ्यञ्जनेन वा ॥
सर्वानूर्ध्वगदान्हन्ति पलितानि च शीलितम् ॥ ५५ ॥