504
नाड्यृतुवसुभिः पक्षदिगष्टादशभिरेव च ॥
अर्कभुवनाब्धिसहितैरुभयत्रिंशकमाश्चर्यम् ॥ १९ ॥
कटुतुम्ब्यहिनिर्मोककृतवेधनसर्षपैः ॥
कटुतैलान्वितैर्योनिधूपः पातयतेऽपराम् ॥ २० ॥
कचवेष्टितयाऽङ्गुल्या घृष्टे कण्ठे सुखं पतत्यपरा ॥
मूलेन लाङ्गलिक्याः संलिप्ते पाणिपादे वा ॥ २१ ॥
उपकुञ्चिकां पिप्पलीं च मदिरां लाभतः पिबेत् ॥
सौवर्चलेन संयुक्तां योनिशूलनिवारिणीम् ॥ २२ ॥
सूताया हृच्छिरोबस्तिशूलं मक्कल्लसंज्ञितम् ॥
यवक्षारं पिबेत्तत्र सर्पिषोष्णोदकेन वा ॥ २३ ॥
पिप्पल्यादिगणक्वाथं पिबेद्वा लवणान्वितम् ॥ २४ ॥
पारावतशकृत्पीतं शालितण्डुलवारिणा ॥
गर्भपातानन्तरोत्थरक्तस्रावनिवारणम् ॥ २५ ॥
अमृतानागरसहचरभद्रेत्कटपञ्चमूलजलदजलम् ॥
शृतशीतं मधुयुक्तं निवारयति सूतिकातङ्कम् ॥ २६ ॥