505
सहचरपुष्करवेतसमूलं वैकङ्कतदारुकुलत्थसमम् ॥
जलमन्त्रससैन्धवहिङ्गुयुतं सद्यो ज्वरसूतिकाशूलहरम् ॥ २७ ॥
दशमूलीरसः पूतः सद्यः सूतीरुजापहः ॥
पञ्चमूलस्य वा क्वाथं तप्तलोहेन संयुतम् ॥
सूतिकारोगनाशाय पिबेद्वा तद्धितां सुराम् ॥ २८ ॥
पिप्पली पिप्पलीमूलं चव्यं शुण्ठी यवानिका ॥
जीरके द्वे हरिद्रे द्वे बिडं सौवर्चलं तथा ॥ २९ ॥
एतैरेवौषधैः पिष्टैरारनालं विपाचयेत् ॥
आमवातहरं वृष्यं कफग्नं वह्निदीपनम् ॥ ३० ॥
काञ्जिकं वज्रकं नाम स्त्रीणां बलविवर्धनम् ॥
मक्कल्लशूलशमनं परं क्षीराभिवर्धनम् ॥ ३१ ॥
वनकर्पासिकेक्षूणां मूलं सौवीरकेण वा ॥ ३२ ॥
विदारिकन्दं सुरया पिवेद्वा स्तन्यवर्धनम् ॥
हरिद्रादिं वचादिं वा पिबेत्स्तन्यविशुद्धये ॥ ३३ ॥
तत्र वातात्मके स्तन्ये दशमूलीजलं पिबेत् ॥
पित्तदुष्टेऽमृताभीरुपटोलीनिम्बचन्दनम् ॥
धात्री कुमारश्च पिबेत्क्वाथयित्वा ससारिवम् ॥ ३४ ॥
शोफं स्तनोत्थितमवेक्ष्य भिषग्विदध्या-
द्यद्विद्रधावभिहितं बहुधा विधानम् ॥