506
आमे विदह्यति तथैव गते च पाकं
तस्याः स्तनौ सततमेव हि निर्दुहीत ॥ ३५ ॥
विशालामूललेपस्तु हन्ति पीडां स्तनोत्थिताम् ॥ ३६ ॥

Adhikāra 66

कुष्ठं वचाऽभया ब्राह्मी कनकं क्षौद्रसर्पिषा ॥
वर्णायुष्कान्तिजननं लेहं बालस्य दापयेत् ॥
स्तन्याभावे पयश्छागं गव्यं वा तद्गुणं पिबेत् ॥ १ ॥
मृत्पिण्डेनाग्नितप्तेन क्षीरसिक्तेन सोष्मणा ॥
स्वेदयेदुच्छ्रितां नाभिं शोफस्तेनोपशाम्यति ॥ २ ॥