507
नाभिपाके निशालोध्रप्रियङ्गुमधुकैः शृतम् ॥
तैलमभ्यञ्जने शस्तमेभिर्वाऽप्यवचूर्णितम् ॥ ३ ॥
हरिद्राद्वययष्ट्याह्वसिंहीशक्रयवैः कृतः ॥
शिशोर्ज्वरातिसारघ्नः कषायः स्तन्यदोषजित् ॥ ४ ॥
घनकृष्णारुणाशृङ्गीचूर्णं क्षौद्रेण संयुतम् ॥
शिशोर्ज्वरातिसारघ्नं कासश्वासवमीहरम् ॥ ५ ॥
धातकीबिल्वधान्याकलोध्रेन्द्रयववालकैः ॥
लेहः क्षौद्रेण बालानां ज्वरातीसारवान्तिनुत् ॥ ६ ॥
रजनीदारुसरलश्रेयसीबृहतीद्वयम् ॥
पृश्निपर्णी शताह्वा च लीढं माक्षिकसर्पिषा ॥ ७ ॥
ग्रहणीदीपनं हन्ति मारुतार्ति सकामलाम् ॥
ज्वरातीसारपाण्डुत्वं बालानां सर्वरोगजित् ॥ ८ ॥
मिशिकृष्णाञ्जनैर्लाजशृङ्गीमरिचमाक्षिकैः ॥
लेहः शिशोर्विधातव्यश्छर्दिकासज्वरापहः ॥ ९ ॥
शृङ्गी समुस्तातिविषां विचूर्ण्य लेहं विदध्यान्मधुना शिशूनाम् ॥
कासज्वरच्छर्दिभिरर्दितानां समाक्षिकां वाऽतिविषामथैकाम् ॥ १० ॥
आम्रास्थिलाजसिन्धूत्थैर्लेहः क्षौद्रेण च्छर्दिनुत् ॥ ११ ॥
पीतं पीतं वमेद्यस्तु स्तन्यं तं मधुसर्पिषा ॥
द्विवार्ताकीफलरसं पञ्चकोलं च लेहयेत् ॥ १२ ॥