509
घृतेन सिन्धुविश्वैलाहिङ्गुभार्गीरजो लिहन् ॥
आनाहं वातिकं शूलं जयेत्तोयेन वा शिशुः ॥ २३ ॥
हरीतकीवचाकुष्ठकल्कं माक्षिकसंयुतम् ॥
पीत्वा कुमारः स्तन्येन मुच्यते तालुपातनात् ॥ २४ ॥
गृहधूमनिशाकुष्ठराजिकेन्द्रयवैः शिशोः ॥
लेपस्तक्रेण हन्त्याशु सिध्मपामाविचर्चिकाः ॥ २५ ॥
पञ्चमूलीकषायेण सघृतेन पयः शृतम् ॥
सशृङ्गवेरं सगुडं शीतं हिक्कार्दितः पिबेत् ॥ २६ ॥
द्राक्षायासाभयाकृष्णाचूर्णं सक्षौद्रसर्पिषा ॥
लीढं श्वासं निहन्त्याशु कासं च तमकं तथा ॥ २७ ॥
पुष्करातिविषाशृङ्गीमागधीधन्वयासकैः ॥
चूर्णं तु मधुना लीढं बालानां पञ्चकासजित् ॥ २८ ॥
भैषज्यं पूर्वमुद्दिष्टं महतां यज्ज्वरादिषु ॥
कार्यं गदेषु बालानां तेषु दाहादिकं विना ॥ २९ ॥
त एव दोषा दूष्याश्च ज्वराद्या व्याधयश्च ते ॥
अतस्तदेव भैषज्यं मात्रा त्वस्य कनीयसी ॥ ३० ॥

Adhikāra 67