91
दुर्नाम्नां साधनोपायश्चतुर्धा परिकीर्तितः ॥
भेषजक्षारशस्त्राग्निसाध्यत्वादाद्य उच्यते ॥ ३ ॥
यद्वायोरानुलोम्याय यदग्निबलवृद्धये ॥
अन्नपानौषधं सर्वं तत्सेव्यं नित्यमर्शसैः ॥ ४ ॥
वातातिसारवद्भिन्नवर्चांस्यर्शांस्युपाचरेत् ॥ ५ ॥
उदावर्तविधानेन गाढविट्कानि चासकृत् ॥
प्रवृत्तबहुलास्राणि पित्तशोणितनाशनैः ॥ ६ ॥
विड्विबन्धे हितं तक्रं यवानीबिडसंयुतम् ॥
न विरोहन्ति गुदजाः पुनस्तक्रसमाहताः ॥ ७ ॥
स्रोतःसु तक्रशुद्धेषु रसः सम्यगुपैति यः ॥
तेन पुष्टिर्बलं वर्णः प्रहर्षश्चोपजायते ॥
वातश्लेष्मविकाराणां शतं च विनिवर्तते ॥ ८ ॥
सगुडां पिप्पलीयुक्तामभयां घृतभर्जिताम् ॥
त्रिवृद्दन्तीयुतां वाऽपि भक्षयेदानुलोमिकाम् ॥ ९ ॥
तिलारुष्करसंयोगं भक्षयेदग्निवर्धनम् ॥
कुष्ठरोगहरं श्रोष्ठमर्शसां नाशनं परम् ॥ १० ॥
तिला भल्लातकं पथ्या गुडश्चेति समांशकम् ॥
दुर्नामश्वासकासघ्नं प्लीहपाण्डुज्वरापहम् ॥ ११ ॥