105
प्राग्दक्षिणं ततो वामं पृष्ठजं वाऽग्रजं क्रमात् ॥
पञ्चतिक्तेन संस्नेह्य दहेत्क्षारेण वह्निना ॥
वातजं श्लेष्मजं चार्शः क्षारेणास्रजपित्तजे ॥ ११६ ॥
गोजीशेफालिकापत्रैरर्शः संलिख्य लेपयेत् ॥ ११७ ॥
क्षारेण वाक्शतं तिष्ठेद्यन्त्रद्वारं पिधाय च ॥
तं चापनीय वीक्षेत पक्वजम्बुफलोपमम् ॥ ११८ ॥
यदि तत्स्यात्तदा भद्रं नो चेल्लिम्पेत्तथा पुनः ॥
तत्तुषाम्बुप्लुतं साज्ययष्टीकल्केन लेपयेत् ॥ ११९ ॥
न निम्नं तालकर्णाभं वह्निदग्धे स्थितास्रकम् ॥