106
निर्वाप्य मधुसर्पिर्भ्यां वह्निसंजातवेदनम् ॥ १२० ॥
सम्यग्दग्धे तुगाक्षीरीप्लक्षचन्दनगैरिकैः ॥
सामृतैः सर्पिषा युक्तैरालेपं कारयेद्भिषक् ॥ १२१ ॥
मुद्दूर्तमुपवेश्योऽसौ तोयसंपूर्णभाजने ॥
क्षारमुष्णाम्बुना(नो) पास्यो(स्यं) विबन्धे मूत्रवर्चसोः ॥ १२२ ॥
दाहे वस्त्यादिजे लेपः शतधौतेन सर्पिषा ॥
नवान्नमाषतक्रादि सेव्यं पाकाय मात्रया ॥ १२३ ॥
पिबेद्व्रणविशुद्ध्यर्थं वराक्वाथं सगुग्गुलुम् ॥
जीर्णशाल्यन्नमुद्गादि पथ्यं तिक्ताज्यसैन्धवम् ॥ १२४ ॥