529
भोजनानि विचित्राणि पानानि विविधानि च ॥
वाचः श्रोत्रानुगामिन्यस्त्वक्सुखस्पर्शनानि च ॥ ४४ ॥
गन्धा मनोज्ञा रूपाणि विचित्रोपवनानि च ॥
मनसश्चाप्रतीघातो वाजीकुर्वन्ति मानवम् ॥ ४५ ॥
जरया चिन्तया शुक्रं व्याधिभिः कर्मकर्शनात् ॥
क्षयं गच्छत्यनशनात्स्त्रीणां चातिनिषेवणात् ॥ ४६ ॥
क्षयाद्भङ्गा(या)दविस्रम्भाच्छोकात्स्त्रीदोषदर्शनात् ॥
नारीणामरसज्ञत्वादभिघातादसेवनात् ॥ ४७ ॥
भल्लातकास्थिजलशूकमथाक्ष(ब्ज)पत्र-
मन्तर्विदह्य मतिमान्सह सैन्धवेन ॥
एतद्विरूढबृहतीफलतोयपिष्ट-
मालेपनं महिषविड्विमलीकृताङ्गे ॥ ४८ ॥
स्थूलं महद्वरतुरंगमतुल्यमाशु
शेफः करोत्यभिमतं न हि संशयोऽस्ति ॥ ४९ ॥
कासीसतुरगगन्धासावरगजपिप्पलीविपक्वेन ॥
तैलेन यान्ति वृद्धिं नियतं स्तनकर्णवराङ्गलिङ्गानि ॥ ५० ॥

Adhikāra 71