548
न वामयेत्तैमिरिकं न गुल्मिनं
न चापि पाण्डूदररोगपीडितम् ॥
स्थूलक्षतक्षीणकृशातिवृद्धा-
नर्शोर्दिताक्षेपकपीडितांश्च ॥ १९ ॥
रूक्षे प्रमेहे तरुणे च गर्भे गच्छत्यथोर्ध्वं रुधिरे च तीव्रे ॥
दुष्टे च कोष्ठे कृमिभिर्मनुष्यं न वामयेद्वर्चसि वाऽतिवृद्धे ॥ २० ॥
एतेऽप्यजीर्णव्यथिता वाम्या ये च विषातुराः ॥
अतीव चोल्बणकफास्ते च स्युर्मधुकाम्बुना ॥ २१ ॥
अवाम्यवमनाद्रोगाः कृच्छ्रतां यान्ति देहिनः ॥
असाध्यतां वा गच्छन्ति नैते वाम्यास्त्वतः स्मृताः ॥ २२ ॥