550
पित्तेन स्यान्मृदुः कोष्ठः क्रूरो वातकफाश्रयात् ॥
मध्यमः समदोषत्वान्मात्रा योज्याऽनुरूपतः ॥ २ ॥
शर्कराक्षौद्रसंयुक्तं त्रिवृच्चूर्णावचूर्णितम् ॥
रेचनं सुकुमाराणां त्वक्पत्रमरिचांशकम् ॥ ३ ॥
भित्त्वा द्विधेक्षुं परिलिप्य कल्कैस्त्रिभण्डिजातैः परिवेष्ट्य रज्ज्वा ॥
पक्वं तु सम्यक्पुटपाकयुक्त्या खादेत्तु तं पित्तगदी सुशीतम् ॥ ४ ॥
पिप्पलीनागरक्षारश्यामास्त्रिवृतया सह ॥
लेहयेन्मधुना सार्धं कफव्याधौ विरेचनम् ॥ ५ ॥