118
प्रस्थं तण्डुलतोयतस्तुषजलात्प्रस्थत्रयं चाम्लतः
प्रस्थार्धं दधितोऽपि मूलकपलान्यष्टौ गुडान्मानिके ॥
मान्यौ शोधितशृङ्गवेरशकलाद्द्वे सिन्ध्वजाज्योः
पले द्वे कृष्णोषणयोर्निशापलयुगं निक्षिप्य भाण्डे दृढे ॥ ५४ ॥
स्निग्धे धान्ययवादिराशिनिहितं त्रीन्वासरान्वासये-
द्ग्रीष्मे तोयधरात्यये च चतुरो वर्षासु पुष्पागमे ॥
षट्शीतेऽष्ट दिनान्यतः परमिदं विस्राव्य संचूर्णये-
च्चातुर्जातपलेन संहितमिदं शुक्तं च चुक्रं च तत् ॥
हन्याद्वातकफामदोषजनितान्नानाविधानामया-
न्दुर्नामानिलशूलगुल्मजठरान्हत्वाऽनलं दीपयेत् ॥ ५५ ॥
यन्मस्त्वादि शुचौ भाण्डे सगुडक्षौद्रकाञ्जिकम् ॥
धान्यराशौ त्रिरात्रस्थं शुक्तं चुक्रं तदुच्यते ॥ ५६ ॥
गुडक्षौद्रारनालानि समस्तूनि यथोत्तरम् ॥
शंसन्ति द्विगुणान्भागान्सम्यक्चुक्रस्य सिद्धये ॥ ५७ ॥