119
कुष्ठसैन्धवयोः कल्कं चुक्रतैलसमन्वितम् ॥
विषूच्यां मर्दनं कोष्णं खल्लीशूलनिवारणम् ॥ ५८ ॥
करञ्जनिम्बशिखरीगुडूच्यर्जकवत्सकैः ॥
पीतः कषायो वमनाद्धोरां हन्ति विषूचिकाम् ॥ ५९ ॥
व्योषं करञ्जस्य फलं हरिद्रां मूलं समावाप्य च मातुलुङ्ग्याः ॥
छायाविशुष्का गुटिकाः कृतास्ता हन्युर्विषूचीं नयनाञ्जनेन ॥ ६० ॥
त्वक्पत्ररास्नागुरुशिग्रुकुष्ठैरम्लप्रपिष्टैः सवचाशताह्वैः ॥
उद्वर्तनं खल्लिविषूचिकाघ्नं तैलं विपक्वं च तदर्थकारि ॥ ६१ ॥
पिपासायामनुत्क्लेशे लवङ्गस्याम्बु शस्यते ॥
जातीफलस्य वा शीतं शृतं भद्रघनस्य वा ॥ ६२ ॥
विषूच्यामतिवृद्धायां पार्ष्ण्योर्दाहः प्रशस्यते ॥ ६३ ॥
सरुक्चाऽऽनद्धमुदरमम्लपिष्टैश्च लेपयेत् ॥
दारुहैमवतीकुष्ठशताह्वाहिङ्गुसैन्धवैः ॥ ६४ ॥