109
हरीतकी भक्ष्यमाणा नागरेण गुडेन च ॥
सैन्धवोपहिता वाऽपि सातत्येनाग्निदीपनी ॥ ८ ॥
भोजनाग्रे सदा पथ्यं जिह्वाकण्ठविशोधनम् ॥
अग्निसंदीपनं हृद्यं लवणार्द्रकभक्षणम् ॥ ९ ॥
सिन्धूत्थपथ्यमगधोद्भववह्निचूर्णमुष्णाम्बुना पिबति यः खलु नष्टवह्निः ॥
तस्याऽऽमिषेण सघृतेन वरं नवान्नं भस्मी भवत्यशितमात्रमपि क्षणेन ॥ १० ॥
विश्वाभयागुडूचीनां कषायेण षडूषणम् ॥
पिबेच्छ्लेष्मणि मन्देऽग्नौ त्वक्पत्रसुरभीकृतम् ॥ ११ ॥
सिन्धूत्थहिङ्गुत्रिफलायवानीव्योषैर्गुडांशैर्गुटिकां प्रकुर्यात् ॥
तां भक्षयेत्तृप्तिमवाप्नुवन्ना भुञ्जीत मन्दाग्निरपि प्रभूतम् ॥ १२ ॥