653
अनुयायात्प्रतिपदं सर्वधर्मेषु मध्यमाम् ॥
सेवेत विषयान्काले त्यक्त्वा तत्परतां वशी ॥ ८६ ॥
नातिजागरणं निद्रां सर्वभूतहितैषिताम् ॥
देवगोब्राह्मणाचार्यगुरुवृद्धान्सदाऽर्चयेत् ॥ ८७ ॥
चतुष्पथे नमस्कर्ता दाता यश्च प्रियंवदः ॥
क्रुद्धानामनुनेता च दीनानामनसूयकः ॥ ८८ ॥
आश्वासकश्च भीतानां बन्धुवत्सर्वदेहिनाम् ॥
रागद्वेषनिदानानां हन्ता धर्मपरायणः ॥ ८९ ॥
नित्यं हिताहारविहारसेवी समीक्ष्यकारी विषयेष्वसक्तः ॥
दाता समः सत्यपरः क्षमावानाप्तोपसेवी च भवत्यरोगः ॥
शिरश्च पादौ च सदाऽर्चयेद्यः स्त्रियं श्रियं नाभिलषेत्परस्य ॥ ९० ॥
न कुर्याच्चञ्चलं चेतो न कालमतिपातयेत् ॥ ९१ ॥
प्रणयेनापि नो वाच्यं वचनं परतापि च ॥
अहिंसा सततं कार्या धार्या चित्तस्य नित्यता ॥ ९२ ॥

Adhikāra 82