121
दीपनीयमन्नमण्डं विडङ्गं व्योषसंयुतम् ॥
पाययेत्कृमिनाशाय अग्निं च कुरुते भृशम् ॥ ३ ॥
लिह्याद्वाऽश्वशकृच्चूर्णं विडङ्गं वा समाक्षिकम् ॥
विडङ्गपिप्पलीमूलशिग्रुभिर्मरिचेन च ॥
तक्रसिद्धा यवागूः स्यात्कृमिघ्नी ससुवर्चिका ॥ ४ ॥
मुस्ताखुपर्णीफलदारुशिग्रुक्वाथः सकृष्णाकृमिशत्रुकल्कः ॥
मार्गद्वयेनापि चिरप्रवृत्तान्कृमीन्निहन्यात्कृमिजांश्च रोगान् ॥ ५ ॥
आखुपर्णीदलैः पिष्टैः पिष्टकेन च पूलिकाम् ॥
जग्ध्वा सौवीरकं चानु पिबेत्कृमिहरं परम् ॥ ६ ॥
पलाशबीजस्वरसं पिबेद्वा क्षौद्रसंयुतम् ॥
पिबेत्तद्बीजकल्कं वा तक्रेण कृमिनाशनम् ॥ ७ ॥