128
पञ्चकोलं समरिचं देवदारु फलत्रिकम् ॥ ३१ ॥
विडङ्गमुस्तयुक्ताश्च भागास्त्रिपलसंमिताः ॥
यावन्त्येतानि चूर्णानि मण्डूरं द्विगुणं ततः ॥ ३२ ॥
पक्त्वाऽष्टगुणिते मूत्रे घनीभूते तदुद्धरेत् ॥
ततोऽक्षमात्रान्वटकान्पिबेत्तक्रेण नक्तभुक् ॥ ३३ ॥
पाण्डुरोगं जयत्येष मन्दाग्नित्वमरोचकम् ॥
अर्शांसि ग्रहणीदोषमूरुस्तम्भं हलीमकम् ॥ ३४ ॥
कृमिप्लीहानमुदरं गलरोगं च नाशयेत् ॥
मण्डूरवज्रनामाऽयं रोगानीकप्रणाशनः ॥ ३५ ॥
यवगोधूमशाल्यन्नं रसैर्जाङ्गलजैः शुभैः ॥
मुद्गाढकीमसूराद्यैस्तयोर्भोजनमिष्यते ॥ ३६ ॥

Adhikāra 9

नोद्रिक्तमादौ संग्राह्यमश्नतो बलिनस्तु यत् ॥
हृत्पाण्डुग्रहणीरोगप्लीहगुल्मज्वरादिकृत् ॥ १ ॥
ऊर्ध्वं प्रवृत्तदोषस्य पूर्वं लोहितपित्तिनः ॥
अक्षीणबलमांसाग्नेः कर्तव्यमपतर्पणम् ॥ २ ॥