143
सितोपलातुगाक्षीरीपिप्पलीबहुलात्वचः ॥ ११ ॥
अन्त्यादूर्ध्वं द्विगुणितं लेहयेन्मधुसर्पिषा ॥
चूर्णितं प्राशयेद्वाऽपि श्वासकासकफातुरम् ॥ १२ ॥
पार्श्वशूलिनमल्पाग्निं सुप्तजिह्वमरोचिनम् ॥
हस्तपादांसदाहेषु ज्वरे रक्ते तथोर्ध्वगे ॥ १३ ॥
दशमूलीशृतात्क्षीरात्सर्पिर्यदुदियान्नवम् ॥
तत्कणामधुसंयुक्तं घृतं स्वरविशोधनम् ॥ १४ ॥
शिरोंसपार्श्वशूलघ्नं श्वासकासज्वरापहम् ॥
सिद्धं जगति विख्यातं शोषिणां परमौषधम् ॥ १५ ॥
शतपुष्पां नतं कुष्ठं मधुकं देवदारु च ॥
पिष्ट्वा लेपः ससर्पिष्कः पृष्ठपार्श्वांसरुक्षु च ॥ १६ ॥
चूर्णं काकुभमिष्टं वासकरसपरिभावितं बहून्वारान् ॥
घृतमधुसितोपलाभिर्लेह्यं क्षयकासरक्तपित्तहरम् ॥ १७ ॥
एलाजमोदामलकाभयाक्षगायत्रिनिम्बासनशालसारान् ॥
विडङ्गभल्लातकचित्रकांश्च कटुत्रिकाम्भोदसुराष्ट्रजांश्च ॥ १८ ॥
पक्त्वा जले तेन पचेत्तु सर्पिस्तस्मिन्सुसिद्धे त्ववतारिते च ॥
त्रिंशत्पलान्यत्र सितोपलाया दद्यात्तुगाक्षीरिपलानि षट् च ॥ १९ ॥
प्रस्थे घृतस्य द्विगुणं च दद्यात्क्षौद्रं ततो मन्थहतं विदध्यात् ॥
पलं पलं प्रातरतो लिहेच्च पश्चात्पिबेत्क्षीरमतन्द्रितश्च ॥ २० ॥