154
द्राक्षामधुकखर्जूरपिप्पलीमरिचान्वितम् ॥
पित्तकासहरं ह्येतल्लिह्यान्माक्षिकसर्पिषा ॥ ६ ॥
खर्जूरपिप्पलीद्राक्षासितालाजाः समांशकाः ॥
मधुसर्पिर्युतो लेहः पित्तकासहरः परः ॥ ७ ॥
मुद्गामलाभ्यां यवदाडिमाभ्यां कर्कन्धुना मूलकशुण्ठकेन ॥
शुण्ठीकणाभ्यां च कुलत्थकेन यूषो नवाङ्गः कफकासहन्ता ॥ ८ ॥
पौष्करं कट्फलं भार्ङ्गीपिप्पलीविश्वसाधितम् ॥
पिबेत्क्वाथं कफोद्रेके कासे श्वासे च हृद्ग्रहे ॥ ९ ॥
स्वरसं शृङ्गवेरस्य माक्षिकेण समन्वितम् ॥
पाययेच्छ्वासकासघ्नं प्रतिश्यायकफापहम् ॥ १० ॥
पार्श्वशूले ज्वरे श्वासे कासे श्लेष्मसमुद्भवे ॥
पिप्पलीचूर्णसंयुक्तं दशमूलीजलं पिबेत् ॥ ११ ॥
कट्फलं कत्तृणं भार्ङ्गी मुस्तं धान्यवचाभयाः ॥
शुण्ठी पर्पटकं शृङ्गी सुराह्वं च जले शृतम् ॥ १२ ॥
मधुहिङ्गुयुतं पेयं कासे वातकफात्मके ॥
कण्ठरोगेषु मुख्येषु श्वासहिक्काज्वरेषु च ॥ १३ ॥