157
मनःशिलालिप्तदलं बदर्यातपशोषितम् ॥
सक्षीरं धूमपानं च महाकासनिवारणम् ॥ २७ ॥
कर्षः कर्षांशपलं पलद्वयं स्यात्ततोऽर्धकर्षश्च ॥
मरिचस्य पिप्पलीनां दाडिमगुडयावशूकानाम् ॥ २८ ॥
सर्वौषधैरसाध्या ये कासाः सर्ववैद्यविनिर्मुक्ताः ॥
अपि पूयं छर्दयतां तेषामिदमौषधं परमम् ॥ २९ ॥
अर्कच्छल्लीशिले तुल्ये ततोऽर्धेन कटुत्रिकम् ॥
चूर्णितं वह्निनिक्षिप्तं पिबेद्धूमं च योगवित् ॥ ३० ॥
भक्षयेदथ ताम्बूलं पिबेद्दुग्धमथाम्बु वा ॥
कासाः पञ्चविधा यान्ति शान्तिमाशु न संशयः ॥
कण्टकारीकृतः क्वाथः सकृष्णः सर्वकासहा ॥ ३१ ॥
लवङ्गजातीफलपिप्पलीनां भागान्प्रकल्प्याक्षसमानमीषाम् ॥
पलार्धमेकं मरिचस्य दद्यात्पलानि चत्वारि महौषधस्य ॥ ३२ ॥
सितासमं चूर्णमिदं प्रसह्य रोगांस्त्विमानाशु बलान्निहन्ति ॥
कासज्वरारोचकमेहगुल्मश्वासाग्निमान्द्यग्रहणीप्रदोषान् ॥ ३३ ॥
दशमूलीकषायेण भार्ङ्गीकल्कं पचेद्घृतम् ॥
दक्षतित्तिरिनिर्यूहे तत्परं वातकासजित् ॥ ३४ ॥