158
दशमूलाढके प्रस्थं घृतस्याक्षसमैः पचेत् ॥
पुष्कराह्वशठीबिल्वसुरसव्योषहिङ्गुभिः ॥ ३५ ॥
पयोनुपानं तत्पेयं कासे वातकफात्मके ॥
श्वासरोगेषु सर्वेषु कफवातात्मकेषु च ॥ ३६ ॥
समूलपत्रशाखायाः कण्टकार्या रसाढके ॥ ३७ ॥
घृतप्रस्थे बलाव्योषविडङ्गशठिचित्रकैः ॥
सौवर्चलयवक्षारबिल्वामलकपौष्करैः ॥ ३८ ॥
वृश्चीव(र)बृहतीपथ्यायवानीदाडिमर्द्धिभिः ॥
द्राक्षापुनर्नवाचव्यदुरालम्भाम्लवेतसैः ॥ ३९ ॥
शृङ्गीतामलकीभार्ङ्गीरास्नागोक्षुरकैः पचेत् ॥
कल्कैस्तत्सर्वकासेषु हिक्काश्वासेषु शस्यते ॥
कण्टकारीघृतं सर्वकफव्याधिविनाशनम् ॥ ४० ॥
कण्टकारीगुडूचीभ्यां पृथक् त्रिंशत्पले रसे ॥
प्रस्थः सिद्धो घृताद्वातकासनुद्वह्निदीपनः ॥ ४१ ॥
द्रोणेऽपां साधयेद्रास्नादशमूलीशतावरीः ॥ ४२ ॥
पलिकान्मानिकांशांस्त्रीन्कुलत्थं बदरं यवम् ॥
तुलार्धं छागमांसस्य पादशेषेण तेन च ॥ ४३ ॥
घृताढकं समक्षीरं जीवनीयैः पलोन्मितैः ॥
सिद्धं तद्दशभिः कल्कैर्नस्यपानानुवासनैः ॥ ४४ ॥
सर्वेषु वातरोगेषु यथावस्थं प्रयोजयेत् ॥
पञ्च कासाञ्छिरःकम्पं योनिवङ्क्षणवेदनाम् ॥ ४५ ॥