161
हिक्काश्वासी पिबेद्भार्ङ्गीं सविश्वामुष्णवारिणा ॥
नागरं वा सिताभार्ङ्गीसौवर्चलसमन्वितम् ॥ ९ ॥
अभयानागरकल्कं पुष्करयवशूकमरिचकल्कं वा ॥
तोयेनोष्णेन पिबेद्धिक्की श्वासी च तच्छान्त्यै ॥ १० ॥
तृषितो दशमूलस्य क्वाथं वा देवदारुणः ॥
मदिरां वा पिबेद्युक्त्या हिक्काश्वासप्रपीडितः ॥ ११ ॥
शृङ्गीकटुत्रिकफलत्रिककण्टकारीभार्ङ्गीसपुष्करजटा लवणानि पञ्च ॥
चूर्णं पिबेदशिशिरेण जलेन हिक्काश्वासोर्ध्ववातकसनारुचिपीनसेषु ॥ १२ ॥
शठीचोरकजीवन्तीत्वङ्मुस्तं पुष्कराह्वयम् ॥
सुरसस्तामलक्येलापिप्पल्यगुरुनागरम् ॥ १३ ॥
वालकं च समं चूर्णं कृत्वाऽष्टगुणशर्करम् ॥
सर्वदा तमके श्वासे हिक्कायां च प्रयोजयेत् ॥ १४ ॥
कासमर्दकपत्राणां यूषः सौभाञ्जनस्य च ॥
शुष्कमूलकयूषश्च हिक्काश्वासनिवारणः ॥ १५ ॥
यत्किंचित्कफवातघ्नमुष्णं वातानुलोमनम् ॥
भेषजं पानमन्नं वा हिक्काश्वासेषु तद्धितम् ॥ १६ ॥
अमृतानागरफञ्जीव्याघ्रीपर्णाससाधितः क्वाथः ॥
पीतः सकणाचूर्णः कासश्वासौ जयत्याशु ॥ १७ ॥