160
कोलमज्जाञ्जनं लाजातिक्ताकाञ्चनगैरिकम् ॥
कृष्णा धात्री सिता शुण्ठी कासीसं दधिनाम च ॥ १ ॥
पाटल्याः सफलं पुष्पं कृष्णा खर्जूरमुस्तकम् ॥
षडेते पादिका लेहा हिक्काघ्ना मधुसंयुताः ॥ २ ॥
मधुकं मधुसंयुक्तं पिप्पली शर्करान्विता ॥
नागरं गुडसंयुक्तं हिक्काघ्नं नावनत्रयम् ॥ ३ ॥
स्तन्येन मक्षिकाविष्ठा नस्यं वाऽलक्तकाम्बुना ॥
योज्यं हिक्काभिभूताय स्तन्यं वा चन्दनान्वितम् ॥ ४ ॥
मधुसौवर्चलोपेतं मातुलुङ्गरसं पिबेत् ॥
हिक्कार्तो मधुना लिह्याच्छुण्ठीधात्रीकणान्वितम् ॥ ५ ॥
कृष्णामलकशुण्ठीनां चूर्णं मधुसितायुतम् ॥
मुहुर्मुहुः प्रयोक्तव्यं हिक्काश्वासनिवारणम् ॥ ६ ॥
प्राणावरोधतर्जनविस्मापनशीतवारिपरिषेकैः ॥
चित्रैः कथाप्रयोगैः शमयेद्धिक्कां मनोभिघातैश्च ॥ ७ ॥
हिक्काश्वासातुरे पूर्वं तैलाक्ते स्वेद इष्यते ॥
ऊर्ध्वाधः शोधनं शक्ते दुर्बले शमनं मतम् ॥ ८ ॥