172
कृतं गुडूच्या विधिवत्कषायं हिमसंज्ञितम् ॥
तिसृष्वपि पिबेत्पथ्यं माक्षिकेण समायुतम् ॥ १४ ॥
श्रीफलस्य गुडुच्या वा कषायो मधुसंयुतः ॥
पेयश्छर्दित्रये शीतो मूर्वा वा तण्डुलाम्बुना ॥ १५ ॥
जम्ब्वाम्रपल्लवगवेधुकधान्यसेव्य-
ह्रीवेरवारि मधुना पिबतोऽल्पमल्पम् ॥
छर्दिः प्रयाति शमनं त्रिसुगन्धियुक्ता
लीढा निहन्ति मधुना च दुरालभा वा ॥ १६ ॥