173
जात्या रसः कपित्थस्य पिप्पलीमरिचान्वितः ॥
क्षौद्रेण युक्तो लेहोऽयं निहन्ति च्छर्दिमुल्बणाम् ॥ १७ ॥
सौवर्चलमजाजी च शर्करा मरिचानि च ॥
युक्तोऽयं मधुना लेहः श्रेष्ठश्छर्दिनिबर्हणः ॥ १८ ॥
कोलमज्जाकणाधात्रीलाजाविश्वफलत्रिकम् ॥
श्यामाञ्जनाब्दकोलास्थि मक्षिकाविट्सितायुतम् ॥ १९ ॥
कणोषणकपित्थाम्बुत्वगेलापत्रकं समम् ॥
सक्षौद्राः पादिका लेहाः षडेते छर्दिनाशनाः ॥ २० ॥
कोलानलकमज्जानो मक्षिकाविट्सिता मधु ॥
सकृष्णातण्डुलो लेहश्छर्दिमाशु नियच्छति ॥ २१ ॥
लाजाकपित्थमधुमागधिकोषणानां
क्षौद्राभयात्रिकटुधान्यकजीरकाणाम् ॥
पथ्यामृतामरिचमाक्षिकपिप्पलीनां
लेहास्त्रयः सकलवम्यरुचिप्रशान्त्यै ॥ २२ ॥
एलालवङ्गगजकेसरकोलमज्जा-
लाजाप्रियङ्गुघनचन्दनपिप्पलीनाम् ॥
चूर्णानि माक्षिकसितासहितानि लीढ्वा
छर्दिं निहन्ति कफमारुतपित्तजाताम् ॥ २३ ॥