Adhikāra 20

वातिके स्नेहपानं प्राग्विरेकः पित्तसंभवे ॥
कफजे वमनं कार्यं परो बस्त्यादिकः क्रमः ॥ १ ॥
यच्चोपदेक्ष्यते किंचिदपस्मारचिकित्सिते ॥
उन्मादे तच्च कर्तव्यं सामान्याद्दोषदूष्ययोः ॥ २ ॥
ब्राह्मीकूष्माण्डीफलषड्ग्रन्थाशङ्खपुष्पिकास्वरसाः ॥
उन्मादहृतो दृष्टाः पृथगेते कुष्ठमधुमिश्राः ॥ ३ ॥
187
दशमूलाम्बु सघृतं युक्तं मांसरसेन वा ॥
ससिद्धार्थकचूर्णं वा केवलं वाऽनवं घृतम् ॥ ४ ॥
उन्मादशान्तये पेयो रसो वा तालशाखजः ॥
प्रयोज्यं सार्षपं तैलं नस्याभ्यञ्जनयोः सदा ॥ ५ ॥
सिद्धार्थको वचा हिङ्गु करञ्जो देवदारु च ॥
मञ्जिष्ठा त्रिफला श्वेता कटभीत्वक्कटुत्रिकम् ॥ ६ ॥
समांशानि प्रियङ्गुश्च शिरीषो रजनीद्वयम् ॥
बस्तमूत्रेण पिष्टोऽयमगदः पानमञ्जनम् ॥ ७ ॥
नस्यमालेपनं चैव स्नानमुद्वर्तनं तथा ॥
अपस्मारविषोन्मादकृत्यालक्ष्मीज्वरापहः ॥ ८ ॥
भूतेभ्यश्च भयं हन्ति राजद्वारे च शस्यते ॥
सर्पिरेतेन सिद्धं वा सगोमूत्रं तदर्थकृत् ॥ ९ ॥
त्र्यूषणं हिङ्गु लवणं वचा कटुकरोहिणी ॥
शिरीषं नक्तमालस्य बीजं श्वेताश्च सर्षपाः ॥ १० ॥
गोमूत्रपिष्टैरेतैस्तु वर्तिर्नेत्राञ्जने हिता ॥
चतुर्थकमपस्मारमुन्मादं च नियच्छति ॥ ११ ॥
188
आश्वासयेत्सुहृद्वाक्यैर्धर्मकार्यार्थसंयुतैः ॥
ब्रूयादिष्टविनाशं वा दर्शयेदद्भुतानि वा ॥ १२ ॥
बद्धं सर्षपतैलाक्तमुत्तानं चाऽऽतपे न्यसेत् ॥
कपिकच्छ्वाऽथ वा तप्तैर्लोहतैलजलैः स्पृशेत् ॥ १३ ॥
कशाभिस्ताडयित्वा च सुबद्धं विजने गृहे ॥
रुध्याच्चेतो हि विभ्रान्तं तथा व्रजति तत्सुखम् ॥ १४ ॥
सर्पेणोद्धृतदंष्ट्रेण दान्तैः सिंहैर्गजैश्च तम् ॥
त्रासयेच्छस्त्रहस्तैश्च शत्रुभिः सूकरैस्तथा ॥ १५ ॥
अथ वा राजपुरुषा बहिर्नीत्वा सुसंयतम् ॥
त्रासयेयुर्वधैरेनं तर्जयन्तो नृपाज्ञया ॥ १६ ॥
देहदुःखभयेभ्योऽपि परं प्राणभयं मतम् ॥
तेन तस्य शमं याति सर्वतो विप्लुतं मनः ॥ १७ ॥
इष्टद्रव्याविनाशाच्च मनो यस्योपहन्यते ॥
तस्य तत्सदृशप्राप्तैः सान्त्वाश्वासैः शमं नयेत् ॥ १८ ॥
कामशोकभयक्रोधहर्षेर्ष्यालोभसंभवान् ॥
परस्परप्रतिद्वंद्वैरेभिरेव शमं नयेत् ॥ १९ ॥
189
बुद्ध्वा दोषं वयः सात्म्यं देशकालबलाबलम् ॥
चिकित्सितमिदं कुर्यादुन्मादे दोषभूतजे ॥ २० ॥
देवर्षिपितृगन्धर्वैरुन्मत्तस्य च बुद्धिमान् ॥
वर्जयेदञ्जनादीनि तीक्ष्णानि क्रूरकर्म च ॥ २१ ॥
सर्पिष्पानादिरागन्तोर्मन्त्रादिश्चेष्यते विधिः ॥
पूजाबल्युपहारेष्टिहोममन्त्राञ्जनादिभिः ॥
जयेदागन्तुमुन्मादं यथावद्विधिभिर्भिषक् ॥ २२ ॥
कल्याणकं प्रयुञ्जीत महद्वा वैतसं घृतम् ॥
तैलं नारायणं नाम महानारायणं तथा ॥ २३ ॥
जटिला पूतना केशी चोरटी मर्कटी वचा ॥
त्रायमाणा जया वीरा चोरकः कटुरोहिणी ॥ २४ ॥
कायस्था सूकरी छत्रा सातिच्छत्रा पलंकषा ॥ २५ ॥
महापुरुषदन्ता च वयस्था नाकुलीद्वयम् ॥
कटम्भरा वृश्चिकाली स्थिरा चैतैः शृतं घृतम् ॥
सिद्धं चतुर्थकोन्मादग्रहापस्मारनाशनम् ॥ २६ ॥
महापैशाचिकं नाम घृतमेतद्यथाऽमृतम् ॥
मेधाबुद्धिस्मृतिकरं बालानां चाङ्गवर्धनम् ॥ २७ ॥
190
पञ्चमूल्यावकाश्मर्यौ रास्नैरण्डत्रिवृद्बलाः ॥
मूर्वा शतावरी चेति क्वाथैर्द्विपलिकैरिमैः ॥ २८ ॥
कल्याणकस्य चाङ्गेन वैतसं नाम तद्घृतम् ॥
सर्वचेतोविकाराणां शमनं कीर्तितं परम् ॥ २९ ॥
कार्यः कषायो द्विगुणाष्टतोयैः पानीयकल्याणककल्कपादः ॥ ३० ॥
191
हिङ्गुसौवर्चलव्योषैर्द्विपलांशैर्घृताढकम् ॥
चतुर्गुणे गवां मूत्रे सिद्धमुन्मादनाशनम् ॥ ३१ ॥