221
या गन्धं केतकीनां वहति परिमलं वर्णतः पिञ्जराभा
स्वादे तिक्ता कटुर्वा लघुरपि तुलिता मर्दिता चिक्कणा या ॥
दग्धा नो याति भूतिं चिमिचिमितिकरा चर्मगन्धा हुताशे
सा शुद्धा शोभनीया वरमृगतनुजा राजयोग्या प्रदिष्टा ॥ १७९ ॥
करतलजलमध्ये स्थापयित्वा महद्भिः
पुनरपि तदवस्थं चिन्तनीयं मुहूर्तम् ॥
यदि भवति सरक्तं तज्जलं पीतवर्णं
न भवति मृगनाभिः कृत्रिमोऽसौ विकारः ॥ १८० ॥
द्वे पले सैन्धवात्पञ्च शुण्ठ्या ग्रन्थिकचित्रकात् ॥
द्वे द्वे भल्लातकास्थीनि विंशतिर्द्वे तथाऽऽढके ॥ १८१ ॥
आरनालात्पचेत्प्रस्थं तैलमेतैरपत्यदम् ॥
गृध्रस्यूरुग्रहार्तस्य सर्ववातविकारनुत् ॥ १८२ ॥

Adhikāra 23