249
नागरं पिप्पली बिल्वं कारवी चव्यचित्रकम् ॥
हिङ्गुदाडिमवृक्षाम्लवचाक्षाराम्लवेतसम् ॥ ५५ ॥
वर्षाभूः कृष्णलवणमजाजी बीजपूरकम् ॥
दधि त्रिगुणितं सर्पिस्तत्सिद्धं दाधिकं स्मृतम् ॥ ५६ ॥
गुल्मार्शःप्लीहहृत्पार्श्वशूलयोनिरुजापहम् ॥
दोषसंशमनं श्रेष्ठं दाधिकं परमं स्मृतम् ॥ ५७ ॥
कम्बलावृतगात्रस्य प्राणायामं प्रकुर्वतः ॥
कटुतैलाक्तसक्तूनां धूपः शूलापहः परः ॥ ५८ ॥
वेदना च तृषा मूर्छा आनाहो गौरवारुची ॥
कासः श्वासश्च हिक्का च शूलस्योपद्रवाः स्मृताः ॥ ५९ ॥
व्यायामं मैथुनं मद्यं लवणं कटुकानि च ॥
वेगरोधं शुचं क्रोधं वर्जयेच्छूलि वैदलम् ॥ ६० ॥

Adhikāra 27

लङ्घनं वमनं शस्तं विरेकश्चानुवासनम् ॥
निरूहो वाजिगन्धादिर्माधुतैलिकबस्तयः ॥ १ ॥