243
सौवर्चिकाम्लिकाजाजीमरिचैर्द्विगुणोत्तरैः ॥
मातुलुङ्गरसैः पिष्टा गुटिकाऽनिलशूलनुत् ॥ १० ॥
हिङ्ग्वम्लकृष्णामलकं यवानी-
क्षाराभयासैन्धवतुल्यभागम् ॥
चूर्णं पिबेद्वारुणिमण्डमिश्रं
शूले प्रवृद्धेऽनिलजे शिवाय ॥ ११ ॥
तिलैश्च गुटिकां कृत्वा भ्रामयेज्जठरोपरि ॥
गुटिका शमयत्याशु शूलं चैवातिदुःसहम् ॥ १२ ॥
नाभिलेपाज्जयेच्छूलं मदनः काञ्जिकान्वितः ॥
जीवन्तीमूलकल्को वा सतैलः पार्श्वशूलहा ॥ १३ ॥
गुडः शालिर्यवाः क्षीरं सर्पिष्पानं विरेचनम् ॥
जाङ्गलानि च मांसानि भेषजं पित्तशूलिनाम् ॥ १४ ॥
पैत्ते तु शूले वमनं पयोम्बुरसैस्तथेक्षोः सपटोलनिम्बैः ॥ १५ ॥
शीतावगाहाः सुखिनः प्रवाता भाण्डानि कांस्यानि जलप्लुतानि ॥
अन्यानि शस्तानि च शीतलानि सचन्दनाश्चन्द्रकराः सुशीताः ॥ १६ ॥
कांस्यराजतताम्राणिं भाजनानि च सर्वतः ॥
परिपूर्णानि तोयस्य शूलस्योपरि निक्षिपेत् ॥ १७ ॥