242
तस्य शूलाभिपन्नस्य स्वेद एव सुखावहः ॥ २ ॥
वातात्मकं हन्त्यचिरेण शूलं स्नेहेन युक्तस्तु कुलत्थयूषः ॥
ससैन्धवव्योषयुतः सलावः सहिङ्गुसौवर्चलदाडिमाढ्यः ॥ ३ ॥
शूले निरन्नकोष्ठेऽद्भिरुष्णाभिश्चूर्णिताः पिबेत् ॥
हिङ्गुप्रतिविषाव्योषवचासौवर्चलाभयाः ॥ ४ ॥
बलापुनर्नवैरण्डबृहतीद्वयगोक्षुरैः ॥
सहिङ्गुलवणं पीतं सद्यो वातरुजं जयेत् ॥ ५ ॥
तुम्बुरूण्यभयाहिङ्गु पौष्करं लवणत्रयम् ॥
पिबेद्यवाम्बुना वातशूलगुल्मापतन्त्रकी ॥ ६ ॥
विश्वमेरण्डजं मूलं क्वाथयित्वा जलं पिबेत् ॥
हिङ्गुसौवर्चलोपेतं सद्यः शूलनिवारणम् ॥ ७ ॥
हिङ्गुपुष्करमूलाभ्यां हिङ्गुसौवर्चलेन वा ॥
विश्वैरण्डयवक्वाथः पीतः शूलनिवारणः ॥ ८ ॥
तद्वद्रुबुयवक्वाथो हिङ्गुसौवर्चलान्वितः ॥
यवानीहिङ्गुसिन्धूत्थक्षारसौवर्चलाभयाः ॥
सुरामण्डेन पातव्या वातशूलनिवारणः ॥ ९ ॥