256
अन्नद्रवे तु यत्प्रोक्तं जरत्पित्तेऽपि तद्धितम् ॥
इति संक्षेपतः प्रोक्तमन्नद्रवचिकित्सितम् ॥ ५८ ॥

Adhikāra 28

त्रिवृत्सुधापत्रतिलादिशाकग्राम्यौदकानूपरसैर्यवान्नम् ॥
अन्यैश्च सृष्टानिलमूत्रविड्भिरद्यात्प्रसन्नागुडसीधुपायी ॥ १ ॥
आस्थापनं मारुतजे स्निग्धस्विन्नस्य शस्यते ॥
पुरीषजे तु कर्तव्यो विधिरानाहिकस्तु यः ॥
क्षीरवैतरणौ बस्ती युञ्ज्यात्तत्र चिकित्सकः ॥ २ ॥
श्यामा दन्ती द्रवन्ती स्नुङ्महाश्यामा स्नुही त्रिवृत् ॥ ३ ॥
सप्तला शङ्खिनी श्वेता राजवृक्षः सतिल्वकः ॥
कम्पिल्लकः करञ्जश्च हेमक्षीरीत्ययं गणः ॥ ४ ॥