250
विडङ्गतण्डुलव्योषत्रिवृद्दन्ति सचित्रकम् ॥
सर्वाण्येतानि चाऽऽहृत्य सूक्ष्मचूर्णानि कारयेत् ॥ २ ॥
गुडेन मोदकान्कृत्वा भक्षयेत्प्रातरुत्थितः ॥
उष्णोदकानुपानं च दद्यादग्निविवर्धनम् ॥
जयेत्त्रिदोषजं शूलं परिणामसमुद्भवम् ॥ ३ ॥
नागरतिलगुडकल्कं पयसा संसाध्य यः पुमानद्यात् ॥
उग्रं परिणतिशूलं तस्यापैतीह सप्तरात्रेण ॥ ४ ॥
एरण्डवह्निशम्बूकवर्षाभूगोक्षुरं समम् ॥
अन्तर्दग्ध्वा पिबेदद्भिरुष्णाभिः शूलशान्तये ॥ ५ ॥
शम्बूकजं भस्म पीतं जलेनोष्णेन तत्क्षणात् ॥
पक्तिजं विनिहन्त्येतच्छूलं विष्णुरिवासुरान् ॥ ६ ॥
शम्बूकं त्र्यूषणं चैव पञ्चैव लवणानि च ॥
समांशां गुटिकां कृत्वा कलम्बकरसेन वा ॥ ७ ॥
प्रातर्भोजनकाले वा भक्षयेत्तु यथाबलम् ॥
शूलाद्विमुच्यते जन्तुः सहसा परिणामजात् ॥ ८ ॥
यः पिबति सप्तरात्रं सक्तूनेकान्कलाययूषेण ॥
स जयति परिणामरुजं चिरजामपि किमुत नूतनजाम् ॥ ९ ॥