64
देहो लघुर्व्यपगतक्लममोहतापः पाको मुखे करणसौष्ठवमव्यथत्वम् ॥
स्वेदः क्षवः प्रकृतियोगिमनोऽन्नलिप्सा कण्डूश्च मूर्ध्नि विगतज्वरलक्षणानि ॥ २७३ ॥
व्यायामं च व्यवायं च स्नानं चंक्रमणानि च ॥
ज्वरमुक्तो न सेवेत यावन्न बलवान्भवेत् ॥ २७४ ॥

Adhikāra 2

पृथगुक्तनिदानेन ज्वरातीसारनिर्णयः ॥
कर्तव्यो भिषजा चात्र तत्क्रमेण विधिर्यतः ॥ १ ॥