257
सर्पिस्तैलरजःक्वाथकल्केष्वन्यतमेन तु ॥
उदावर्तोदरानाहविषगुल्मविनाशनः ॥ ५ ॥
त्रिवृत्कृष्णाहरीतक्यो द्विचतुष्पञ्चभागिकाः ॥
गुटिका गुडतुल्यास्ता विड्विबन्धगदापहाः ॥ ६ ॥
हरीतकी यवक्षारः पीलुनी त्रिवृता तथा ॥
घृतैश्चूर्णमिदं पेयमुदावर्तविनाशनम् ॥ ७ ॥
हिङ्गुकुष्ठवचास्वर्जिबिडं चेति द्विरुत्तरम् ॥
पीतं मद्येन तच्चूर्णमुदावर्तहरं परम् ॥ ८ ॥
खण्डपलं त्रिवृतासममुपकुल्याकर्षचूर्णितं श्लक्ष्णम् ॥
प्राग्भोजने च समधु विडालपदकं लिहेत्प्राज्ञः ॥ ९ ॥
एतद्गाढपुरीषे पित्ते च कफे च विनियोज्यम् ॥
स्वादुर्नृपयोग्योऽयं चूर्णो नाराचको नाम्ना ॥ १० ॥
हिङ्गुमाक्षिकसिन्धूत्थैः पक्त्वा वर्ति सुवर्तिताम् ॥
घृताभ्यक्तां गुदे दद्यादुदावर्तविनाशिनीम् ॥ ११ ॥
मदनं पिप्पली कुष्ठं वचा गौराश्च सर्षपाः ॥
गुडक्षारसमायुक्ता फलवर्तिः प्रशस्यते ॥ १२ ॥