258
आगारधूमसिन्धूत्थतैलयुक्ताम्लमूलकम् ॥
क्षुण्णनिर्गुण्डिपत्रं वा स्विन्ने पायौ क्षिपेद्बुधः ॥ १३ ॥
सौवर्चलाढ्यां मदिरां मूत्रे त्वभिहते पिबेत् ॥
एलां वाऽप्यथ मद्येन क्षीरवारि पिबेद्बुधः ॥
दुस्पर्शास्वरसं वाऽपि कषायं ककुभस्य च ॥ १४ ॥
ईर्वारुबीजं तोयेन पिबेद्वाऽलवणीकृतम् ॥
पञ्चमूलीशृतं क्षीरं द्राक्षारसमथापि वा ॥ १५ ॥
सर्वथैवोपयुञ्जीत मूत्रकृच्छ्राश्मरीविधिम् ॥ १६ ॥
स्नेहैः स्वेदैरुदावर्तं जृम्भजं समुपक्रमेत् ॥
अश्रुमोक्षोऽश्रुजे कार्यः स्निग्धस्विन्नस्य यत्नतः ॥ १७ ॥
क्षवजे क्षवपत्रेण घ्राणस्थेनाऽऽनयेत्क्षवम् ॥
उद्गारजे क्रमोपेतं स्नैहिकं धूममाचरेत् ॥ १८ ॥
छर्द्याघातं यथादोषं नस्यस्नेहादिभिर्जयेत् ॥