259
बस्तिशुद्धिकरावापं चतुर्गुणजलं पयः ॥ १९ ॥
आवारिनाशात्क्वथितं पीतवन्तं प्रकामतः ॥
रमयेयुः प्रिया नार्यः शुक्रोदावर्तिनं नरम् ॥ २० ॥
अत्राभ्यङ्गावगाहाश्च मदिराश्चरणायुधाः ॥
शालिः पयो निरूहाश्च हितं मैथुनमेव च ॥ २१ ॥
क्षुद्विघाते हितं स्निग्धमुष्णमल्पं च भोजनम् ॥
तृष्णाघाते पिबेत्मन्थं यवागूं चापि शीतलाम् ॥ २२ ॥
रसेनाद्यात्सुविश्रान्तः श्रमश्वासातुरो नरः ॥
निद्राघाते पिबेत्क्षीरं स्वप्याच्चेष्टकथा नरः ॥ २३ ॥

Adhikāra 29