277
मुख्यं शतार्धं च हरीतकीनां सौवर्चलस्यापि पलद्वयं च ॥
पक्वं घृतं वल्लभकेति नाम्ना हृच्छ्वासगुल्मोदरमारुतघ्नम् ॥ २३ ॥
श्वदंष्ट्रोशीरमञ्जिष्ठाबलाकाश्मर्यकत्तृणम् ॥
दर्भमूलं पृथक्पर्णी पलाशर्षभकौ स्थिरम् ॥ २४ ॥
पलिकान्साधयेत्तेषां रसे क्षीरचतुर्गुणे ॥
कल्कैः स्वगुप्तर्षभकमेदाजीवन्तिजीवकैः ॥ २५ ॥
शतावर्यर्धि(यृद्धि)मृद्वीकाशर्कराश्राविणीबिसैः ॥
प्रस्थः सिद्धो घृताद्वातपित्तहृद्रोगशूलनुत् ॥ २६ ॥
मूत्रकृच्छ्रप्रमेहार्शःकासश्वासक्षयापहः ॥
धनुःस्त्रीमद्यभाराध्वखिन्नानां बलमांसदः ॥ २७ ॥
घृतं बलानागबलार्जुनाम्बुसिद्धं सयष्टीमधुकल्कपादम् ॥
हृद्रोगशूलक्षयरक्तपित्तकासानिलासृक्शमयत्युदीर्णम् ॥ २८ ॥
पार्थस्य कल्कस्य रसेन सिद्धं शस्तं घृतं सर्वहृदामयेषु ॥ २९ ॥

Adhikāra 32